Wikisource-logo-sa.svg

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
Twoday Workshop on Wikisource, 2016
विकिमित्राणि !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । आसक्ताः सर्वे अस्य अवसरस्य प्रयोजनं स्वीकुर्वन्तु इति प्रार्थ्यते ।

It is well known that Wikisource is a grand project created as an online Library and keenly desired by all. To make the great Sanskrit Literature continuously flow into this project, keen efforts are to be made by the editors. Mainly, the editors should clearly understand the nature and arrangement of Wikisource project, and how to make richer, Once the editors are confident about the processes involved, then it would be possible to make considerable progress within a short time. As a first step, the existing editors and those who want to become editors, are to be trained. What better way could there be, than a hands on training in Wiki source ? It is therefore proposed to organize a two-day workshop, on April 9th and 10th in Bangalore. The core aim of this workshop would be to enhance the editing skills of the participants. A warm welcome awaits you on 9th and 10th April. Please join. Free Arrangements for staying and for food, would be made by the organizers.

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।